Declension table of ?sumanāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesumanāyiṣyamāṇaḥ sumanāyiṣyamāṇau sumanāyiṣyamāṇāḥ
Vocativesumanāyiṣyamāṇa sumanāyiṣyamāṇau sumanāyiṣyamāṇāḥ
Accusativesumanāyiṣyamāṇam sumanāyiṣyamāṇau sumanāyiṣyamāṇān
Instrumentalsumanāyiṣyamāṇena sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇaiḥ sumanāyiṣyamāṇebhiḥ
Dativesumanāyiṣyamāṇāya sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇebhyaḥ
Ablativesumanāyiṣyamāṇāt sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇebhyaḥ
Genitivesumanāyiṣyamāṇasya sumanāyiṣyamāṇayoḥ sumanāyiṣyamāṇānām
Locativesumanāyiṣyamāṇe sumanāyiṣyamāṇayoḥ sumanāyiṣyamāṇeṣu

Compound sumanāyiṣyamāṇa -

Adverb -sumanāyiṣyamāṇam -sumanāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria