सुबन्तावली ?सुकरतरका

Roma

स्त्रीएकद्विबहु
प्रथमासुकरतरका सुकरतरके सुकरतरकाः
सम्बोधनम्सुकरतरके सुकरतरके सुकरतरकाः
द्वितीयासुकरतरकाम् सुकरतरके सुकरतरकाः
तृतीयासुकरतरकया सुकरतरकाभ्याम् सुकरतरकाभिः
चतुर्थीसुकरतरकायै सुकरतरकाभ्याम् सुकरतरकाभ्यः
पञ्चमीसुकरतरकायाः सुकरतरकाभ्याम् सुकरतरकाभ्यः
षष्ठीसुकरतरकायाः सुकरतरकयोः सुकरतरकाणाम्
सप्तमीसुकरतरकायाम् सुकरतरकयोः सुकरतरकासु

अव्यय ॰सुकरतरकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria