सुबन्तावली ?सुगन्धादित्य

Roma

पुमान्एकद्विबहु
प्रथमासुगन्धादित्यः सुगन्धादित्यौ सुगन्धादित्याः
सम्बोधनम्सुगन्धादित्य सुगन्धादित्यौ सुगन्धादित्याः
द्वितीयासुगन्धादित्यम् सुगन्धादित्यौ सुगन्धादित्यान्
तृतीयासुगन्धादित्येन सुगन्धादित्याभ्याम् सुगन्धादित्यैः सुगन्धादित्येभिः
चतुर्थीसुगन्धादित्याय सुगन्धादित्याभ्याम् सुगन्धादित्येभ्यः
पञ्चमीसुगन्धादित्यात् सुगन्धादित्याभ्याम् सुगन्धादित्येभ्यः
षष्ठीसुगन्धादित्यस्य सुगन्धादित्ययोः सुगन्धादित्यानाम्
सप्तमीसुगन्धादित्ये सुगन्धादित्ययोः सुगन्धादित्येषु

समास सुगन्धादित्य

अव्यय ॰सुगन्धादित्यम् ॰सुगन्धादित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria