Declension table of ?suṣupsyamāna

Deva

MasculineSingularDualPlural
Nominativesuṣupsyamānaḥ suṣupsyamānau suṣupsyamānāḥ
Vocativesuṣupsyamāna suṣupsyamānau suṣupsyamānāḥ
Accusativesuṣupsyamānam suṣupsyamānau suṣupsyamānān
Instrumentalsuṣupsyamānena suṣupsyamānābhyām suṣupsyamānaiḥ suṣupsyamānebhiḥ
Dativesuṣupsyamānāya suṣupsyamānābhyām suṣupsyamānebhyaḥ
Ablativesuṣupsyamānāt suṣupsyamānābhyām suṣupsyamānebhyaḥ
Genitivesuṣupsyamānasya suṣupsyamānayoḥ suṣupsyamānānām
Locativesuṣupsyamāne suṣupsyamānayoḥ suṣupsyamāneṣu

Compound suṣupsyamāna -

Adverb -suṣupsyamānam -suṣupsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria