Declension table of ?suṣuhvas

Deva

NeuterSingularDualPlural
Nominativesuṣuhvat suṣuhuṣī suṣuhvāṃsi
Vocativesuṣuhvat suṣuhuṣī suṣuhvāṃsi
Accusativesuṣuhvat suṣuhuṣī suṣuhvāṃsi
Instrumentalsuṣuhuṣā suṣuhvadbhyām suṣuhvadbhiḥ
Dativesuṣuhuṣe suṣuhvadbhyām suṣuhvadbhyaḥ
Ablativesuṣuhuṣaḥ suṣuhvadbhyām suṣuhvadbhyaḥ
Genitivesuṣuhuṣaḥ suṣuhuṣoḥ suṣuhuṣām
Locativesuṣuhuṣi suṣuhuṣoḥ suṣuhvatsu

Compound suṣuhvat -

Adverb -suṣuhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria