Declension table of ?suṣuhvas

Deva

MasculineSingularDualPlural
Nominativesuṣuhvān suṣuhvāṃsau suṣuhvāṃsaḥ
Vocativesuṣuhvan suṣuhvāṃsau suṣuhvāṃsaḥ
Accusativesuṣuhvāṃsam suṣuhvāṃsau suṣuhuṣaḥ
Instrumentalsuṣuhuṣā suṣuhvadbhyām suṣuhvadbhiḥ
Dativesuṣuhuṣe suṣuhvadbhyām suṣuhvadbhyaḥ
Ablativesuṣuhuṣaḥ suṣuhvadbhyām suṣuhvadbhyaḥ
Genitivesuṣuhuṣaḥ suṣuhuṣoḥ suṣuhuṣām
Locativesuṣuhuṣi suṣuhuṣoḥ suṣuhvatsu

Compound suṣuhvat -

Adverb -suṣuhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria