सुबन्तावली ?सुषणन

Roma

पुमान्एकद्विबहु
प्रथमासुषणनः सुषणनौ सुषणनाः
सम्बोधनम्सुषणन सुषणनौ सुषणनाः
द्वितीयासुषणनम् सुषणनौ सुषणनान्
तृतीयासुषणनेन सुषणनाभ्याम् सुषणनैः सुषणनेभिः
चतुर्थीसुषणनाय सुषणनाभ्याम् सुषणनेभ्यः
पञ्चमीसुषणनात् सुषणनाभ्याम् सुषणनेभ्यः
षष्ठीसुषणनस्य सुषणनयोः सुषणनानाम्
सप्तमीसुषणने सुषणनयोः सुषणनेषु

समास सुषणन

अव्यय ॰सुषणनम् ॰सुषणनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria