Declension table of ?suṣṇusāna

Deva

NeuterSingularDualPlural
Nominativesuṣṇusānam suṣṇusāne suṣṇusānāni
Vocativesuṣṇusāna suṣṇusāne suṣṇusānāni
Accusativesuṣṇusānam suṣṇusāne suṣṇusānāni
Instrumentalsuṣṇusānena suṣṇusānābhyām suṣṇusānaiḥ
Dativesuṣṇusānāya suṣṇusānābhyām suṣṇusānebhyaḥ
Ablativesuṣṇusānāt suṣṇusānābhyām suṣṇusānebhyaḥ
Genitivesuṣṇusānasya suṣṇusānayoḥ suṣṇusānānām
Locativesuṣṇusāne suṣṇusānayoḥ suṣṇusāneṣu

Compound suṣṇusāna -

Adverb -suṣṇusānam -suṣṇusānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria