सुबन्तावली ?स्रगणु

Roma

पुमान्एकद्विबहु
प्रथमास्रगणुः स्रगणू स्रगणवः
सम्बोधनम्स्रगणो स्रगणू स्रगणवः
द्वितीयास्रगणुम् स्रगणू स्रगणून्
तृतीयास्रगणुना स्रगणुभ्याम् स्रगणुभिः
चतुर्थीस्रगणवे स्रगणुभ्याम् स्रगणुभ्यः
पञ्चमीस्रगणोः स्रगणुभ्याम् स्रगणुभ्यः
षष्ठीस्रगणोः स्रगण्वोः स्रगणूनाम्
सप्तमीस्रगणौ स्रगण्वोः स्रगणुषु

समास स्रगणु

अव्यय ॰स्रगणु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria