Declension table of ?sraṃsayamāna

Deva

NeuterSingularDualPlural
Nominativesraṃsayamānam sraṃsayamāne sraṃsayamānāni
Vocativesraṃsayamāna sraṃsayamāne sraṃsayamānāni
Accusativesraṃsayamānam sraṃsayamāne sraṃsayamānāni
Instrumentalsraṃsayamānena sraṃsayamānābhyām sraṃsayamānaiḥ
Dativesraṃsayamānāya sraṃsayamānābhyām sraṃsayamānebhyaḥ
Ablativesraṃsayamānāt sraṃsayamānābhyām sraṃsayamānebhyaḥ
Genitivesraṃsayamānasya sraṃsayamānayoḥ sraṃsayamānānām
Locativesraṃsayamāne sraṃsayamānayoḥ sraṃsayamāneṣu

Compound sraṃsayamāna -

Adverb -sraṃsayamānam -sraṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria