Declension table of ?sraṃhya

Deva

NeuterSingularDualPlural
Nominativesraṃhyam sraṃhye sraṃhyāṇi
Vocativesraṃhya sraṃhye sraṃhyāṇi
Accusativesraṃhyam sraṃhye sraṃhyāṇi
Instrumentalsraṃhyeṇa sraṃhyābhyām sraṃhyaiḥ
Dativesraṃhyāya sraṃhyābhyām sraṃhyebhyaḥ
Ablativesraṃhyāt sraṃhyābhyām sraṃhyebhyaḥ
Genitivesraṃhyasya sraṃhyayoḥ sraṃhyāṇām
Locativesraṃhye sraṃhyayoḥ sraṃhyeṣu

Compound sraṃhya -

Adverb -sraṃhyam -sraṃhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria