Declension table of ?sraṃhiṣyantī

Deva

FeminineSingularDualPlural
Nominativesraṃhiṣyantī sraṃhiṣyantyau sraṃhiṣyantyaḥ
Vocativesraṃhiṣyanti sraṃhiṣyantyau sraṃhiṣyantyaḥ
Accusativesraṃhiṣyantīm sraṃhiṣyantyau sraṃhiṣyantīḥ
Instrumentalsraṃhiṣyantyā sraṃhiṣyantībhyām sraṃhiṣyantībhiḥ
Dativesraṃhiṣyantyai sraṃhiṣyantībhyām sraṃhiṣyantībhyaḥ
Ablativesraṃhiṣyantyāḥ sraṃhiṣyantībhyām sraṃhiṣyantībhyaḥ
Genitivesraṃhiṣyantyāḥ sraṃhiṣyantyoḥ sraṃhiṣyantīnām
Locativesraṃhiṣyantyām sraṃhiṣyantyoḥ sraṃhiṣyantīṣu

Compound sraṃhiṣyanti - sraṃhiṣyantī -

Adverb -sraṃhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria