Declension table of ?sraṃhaṇīyā

Deva

FeminineSingularDualPlural
Nominativesraṃhaṇīyā sraṃhaṇīye sraṃhaṇīyāḥ
Vocativesraṃhaṇīye sraṃhaṇīye sraṃhaṇīyāḥ
Accusativesraṃhaṇīyām sraṃhaṇīye sraṃhaṇīyāḥ
Instrumentalsraṃhaṇīyayā sraṃhaṇīyābhyām sraṃhaṇīyābhiḥ
Dativesraṃhaṇīyāyai sraṃhaṇīyābhyām sraṃhaṇīyābhyaḥ
Ablativesraṃhaṇīyāyāḥ sraṃhaṇīyābhyām sraṃhaṇīyābhyaḥ
Genitivesraṃhaṇīyāyāḥ sraṃhaṇīyayoḥ sraṃhaṇīyānām
Locativesraṃhaṇīyāyām sraṃhaṇīyayoḥ sraṃhaṇīyāsu

Adverb -sraṃhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria