Declension table of ?sphūrjyamānā

Deva

FeminineSingularDualPlural
Nominativesphūrjyamānā sphūrjyamāne sphūrjyamānāḥ
Vocativesphūrjyamāne sphūrjyamāne sphūrjyamānāḥ
Accusativesphūrjyamānām sphūrjyamāne sphūrjyamānāḥ
Instrumentalsphūrjyamānayā sphūrjyamānābhyām sphūrjyamānābhiḥ
Dativesphūrjyamānāyai sphūrjyamānābhyām sphūrjyamānābhyaḥ
Ablativesphūrjyamānāyāḥ sphūrjyamānābhyām sphūrjyamānābhyaḥ
Genitivesphūrjyamānāyāḥ sphūrjyamānayoḥ sphūrjyamānānām
Locativesphūrjyamānāyām sphūrjyamānayoḥ sphūrjyamānāsu

Adverb -sphūrjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria