Declension table of ?sphūrjyamāna

Deva

NeuterSingularDualPlural
Nominativesphūrjyamānam sphūrjyamāne sphūrjyamānāni
Vocativesphūrjyamāna sphūrjyamāne sphūrjyamānāni
Accusativesphūrjyamānam sphūrjyamāne sphūrjyamānāni
Instrumentalsphūrjyamānena sphūrjyamānābhyām sphūrjyamānaiḥ
Dativesphūrjyamānāya sphūrjyamānābhyām sphūrjyamānebhyaḥ
Ablativesphūrjyamānāt sphūrjyamānābhyām sphūrjyamānebhyaḥ
Genitivesphūrjyamānasya sphūrjyamānayoḥ sphūrjyamānānām
Locativesphūrjyamāne sphūrjyamānayoḥ sphūrjyamāneṣu

Compound sphūrjyamāna -

Adverb -sphūrjyamānam -sphūrjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria