Declension table of ?sphūrjyamāna

Deva

MasculineSingularDualPlural
Nominativesphūrjyamānaḥ sphūrjyamānau sphūrjyamānāḥ
Vocativesphūrjyamāna sphūrjyamānau sphūrjyamānāḥ
Accusativesphūrjyamānam sphūrjyamānau sphūrjyamānān
Instrumentalsphūrjyamānena sphūrjyamānābhyām sphūrjyamānaiḥ sphūrjyamānebhiḥ
Dativesphūrjyamānāya sphūrjyamānābhyām sphūrjyamānebhyaḥ
Ablativesphūrjyamānāt sphūrjyamānābhyām sphūrjyamānebhyaḥ
Genitivesphūrjyamānasya sphūrjyamānayoḥ sphūrjyamānānām
Locativesphūrjyamāne sphūrjyamānayoḥ sphūrjyamāneṣu

Compound sphūrjyamāna -

Adverb -sphūrjyamānam -sphūrjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria