Declension table of ?sphūrjitavyā

Deva

FeminineSingularDualPlural
Nominativesphūrjitavyā sphūrjitavye sphūrjitavyāḥ
Vocativesphūrjitavye sphūrjitavye sphūrjitavyāḥ
Accusativesphūrjitavyām sphūrjitavye sphūrjitavyāḥ
Instrumentalsphūrjitavyayā sphūrjitavyābhyām sphūrjitavyābhiḥ
Dativesphūrjitavyāyai sphūrjitavyābhyām sphūrjitavyābhyaḥ
Ablativesphūrjitavyāyāḥ sphūrjitavyābhyām sphūrjitavyābhyaḥ
Genitivesphūrjitavyāyāḥ sphūrjitavyayoḥ sphūrjitavyānām
Locativesphūrjitavyāyām sphūrjitavyayoḥ sphūrjitavyāsu

Adverb -sphūrjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria