Declension table of ?sphūrjitavya

Deva

MasculineSingularDualPlural
Nominativesphūrjitavyaḥ sphūrjitavyau sphūrjitavyāḥ
Vocativesphūrjitavya sphūrjitavyau sphūrjitavyāḥ
Accusativesphūrjitavyam sphūrjitavyau sphūrjitavyān
Instrumentalsphūrjitavyena sphūrjitavyābhyām sphūrjitavyaiḥ sphūrjitavyebhiḥ
Dativesphūrjitavyāya sphūrjitavyābhyām sphūrjitavyebhyaḥ
Ablativesphūrjitavyāt sphūrjitavyābhyām sphūrjitavyebhyaḥ
Genitivesphūrjitavyasya sphūrjitavyayoḥ sphūrjitavyānām
Locativesphūrjitavye sphūrjitavyayoḥ sphūrjitavyeṣu

Compound sphūrjitavya -

Adverb -sphūrjitavyam -sphūrjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria