Declension table of ?sphūrjitavatī

Deva

FeminineSingularDualPlural
Nominativesphūrjitavatī sphūrjitavatyau sphūrjitavatyaḥ
Vocativesphūrjitavati sphūrjitavatyau sphūrjitavatyaḥ
Accusativesphūrjitavatīm sphūrjitavatyau sphūrjitavatīḥ
Instrumentalsphūrjitavatyā sphūrjitavatībhyām sphūrjitavatībhiḥ
Dativesphūrjitavatyai sphūrjitavatībhyām sphūrjitavatībhyaḥ
Ablativesphūrjitavatyāḥ sphūrjitavatībhyām sphūrjitavatībhyaḥ
Genitivesphūrjitavatyāḥ sphūrjitavatyoḥ sphūrjitavatīnām
Locativesphūrjitavatyām sphūrjitavatyoḥ sphūrjitavatīṣu

Compound sphūrjitavati - sphūrjitavatī -

Adverb -sphūrjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria