Declension table of ?sphūrjiṣyat

Deva

MasculineSingularDualPlural
Nominativesphūrjiṣyan sphūrjiṣyantau sphūrjiṣyantaḥ
Vocativesphūrjiṣyan sphūrjiṣyantau sphūrjiṣyantaḥ
Accusativesphūrjiṣyantam sphūrjiṣyantau sphūrjiṣyataḥ
Instrumentalsphūrjiṣyatā sphūrjiṣyadbhyām sphūrjiṣyadbhiḥ
Dativesphūrjiṣyate sphūrjiṣyadbhyām sphūrjiṣyadbhyaḥ
Ablativesphūrjiṣyataḥ sphūrjiṣyadbhyām sphūrjiṣyadbhyaḥ
Genitivesphūrjiṣyataḥ sphūrjiṣyatoḥ sphūrjiṣyatām
Locativesphūrjiṣyati sphūrjiṣyatoḥ sphūrjiṣyatsu

Compound sphūrjiṣyat -

Adverb -sphūrjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria