Declension table of ?sphūrjiṣyantī

Deva

FeminineSingularDualPlural
Nominativesphūrjiṣyantī sphūrjiṣyantyau sphūrjiṣyantyaḥ
Vocativesphūrjiṣyanti sphūrjiṣyantyau sphūrjiṣyantyaḥ
Accusativesphūrjiṣyantīm sphūrjiṣyantyau sphūrjiṣyantīḥ
Instrumentalsphūrjiṣyantyā sphūrjiṣyantībhyām sphūrjiṣyantībhiḥ
Dativesphūrjiṣyantyai sphūrjiṣyantībhyām sphūrjiṣyantībhyaḥ
Ablativesphūrjiṣyantyāḥ sphūrjiṣyantībhyām sphūrjiṣyantībhyaḥ
Genitivesphūrjiṣyantyāḥ sphūrjiṣyantyoḥ sphūrjiṣyantīnām
Locativesphūrjiṣyantyām sphūrjiṣyantyoḥ sphūrjiṣyantīṣu

Compound sphūrjiṣyanti - sphūrjiṣyantī -

Adverb -sphūrjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria