Declension table of ?sphūrjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphūrjiṣyamāṇā sphūrjiṣyamāṇe sphūrjiṣyamāṇāḥ
Vocativesphūrjiṣyamāṇe sphūrjiṣyamāṇe sphūrjiṣyamāṇāḥ
Accusativesphūrjiṣyamāṇām sphūrjiṣyamāṇe sphūrjiṣyamāṇāḥ
Instrumentalsphūrjiṣyamāṇayā sphūrjiṣyamāṇābhyām sphūrjiṣyamāṇābhiḥ
Dativesphūrjiṣyamāṇāyai sphūrjiṣyamāṇābhyām sphūrjiṣyamāṇābhyaḥ
Ablativesphūrjiṣyamāṇāyāḥ sphūrjiṣyamāṇābhyām sphūrjiṣyamāṇābhyaḥ
Genitivesphūrjiṣyamāṇāyāḥ sphūrjiṣyamāṇayoḥ sphūrjiṣyamāṇānām
Locativesphūrjiṣyamāṇāyām sphūrjiṣyamāṇayoḥ sphūrjiṣyamāṇāsu

Adverb -sphūrjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria