Declension table of ?sphūrjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphūrjiṣyamāṇam sphūrjiṣyamāṇe sphūrjiṣyamāṇāni
Vocativesphūrjiṣyamāṇa sphūrjiṣyamāṇe sphūrjiṣyamāṇāni
Accusativesphūrjiṣyamāṇam sphūrjiṣyamāṇe sphūrjiṣyamāṇāni
Instrumentalsphūrjiṣyamāṇena sphūrjiṣyamāṇābhyām sphūrjiṣyamāṇaiḥ
Dativesphūrjiṣyamāṇāya sphūrjiṣyamāṇābhyām sphūrjiṣyamāṇebhyaḥ
Ablativesphūrjiṣyamāṇāt sphūrjiṣyamāṇābhyām sphūrjiṣyamāṇebhyaḥ
Genitivesphūrjiṣyamāṇasya sphūrjiṣyamāṇayoḥ sphūrjiṣyamāṇānām
Locativesphūrjiṣyamāṇe sphūrjiṣyamāṇayoḥ sphūrjiṣyamāṇeṣu

Compound sphūrjiṣyamāṇa -

Adverb -sphūrjiṣyamāṇam -sphūrjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria