Declension table of ?sphūrjantī

Deva

FeminineSingularDualPlural
Nominativesphūrjantī sphūrjantyau sphūrjantyaḥ
Vocativesphūrjanti sphūrjantyau sphūrjantyaḥ
Accusativesphūrjantīm sphūrjantyau sphūrjantīḥ
Instrumentalsphūrjantyā sphūrjantībhyām sphūrjantībhiḥ
Dativesphūrjantyai sphūrjantībhyām sphūrjantībhyaḥ
Ablativesphūrjantyāḥ sphūrjantībhyām sphūrjantībhyaḥ
Genitivesphūrjantyāḥ sphūrjantyoḥ sphūrjantīnām
Locativesphūrjantyām sphūrjantyoḥ sphūrjantīṣu

Compound sphūrjanti - sphūrjantī -

Adverb -sphūrjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria