Declension table of ?sphūrjanīya

Deva

NeuterSingularDualPlural
Nominativesphūrjanīyam sphūrjanīye sphūrjanīyāni
Vocativesphūrjanīya sphūrjanīye sphūrjanīyāni
Accusativesphūrjanīyam sphūrjanīye sphūrjanīyāni
Instrumentalsphūrjanīyena sphūrjanīyābhyām sphūrjanīyaiḥ
Dativesphūrjanīyāya sphūrjanīyābhyām sphūrjanīyebhyaḥ
Ablativesphūrjanīyāt sphūrjanīyābhyām sphūrjanīyebhyaḥ
Genitivesphūrjanīyasya sphūrjanīyayoḥ sphūrjanīyānām
Locativesphūrjanīye sphūrjanīyayoḥ sphūrjanīyeṣu

Compound sphūrjanīya -

Adverb -sphūrjanīyam -sphūrjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria