Declension table of ?sphūrjamāna

Deva

NeuterSingularDualPlural
Nominativesphūrjamānam sphūrjamāne sphūrjamānāni
Vocativesphūrjamāna sphūrjamāne sphūrjamānāni
Accusativesphūrjamānam sphūrjamāne sphūrjamānāni
Instrumentalsphūrjamānena sphūrjamānābhyām sphūrjamānaiḥ
Dativesphūrjamānāya sphūrjamānābhyām sphūrjamānebhyaḥ
Ablativesphūrjamānāt sphūrjamānābhyām sphūrjamānebhyaḥ
Genitivesphūrjamānasya sphūrjamānayoḥ sphūrjamānānām
Locativesphūrjamāne sphūrjamānayoḥ sphūrjamāneṣu

Compound sphūrjamāna -

Adverb -sphūrjamānam -sphūrjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria