Declension table of ?sphūrjamāna

Deva

MasculineSingularDualPlural
Nominativesphūrjamānaḥ sphūrjamānau sphūrjamānāḥ
Vocativesphūrjamāna sphūrjamānau sphūrjamānāḥ
Accusativesphūrjamānam sphūrjamānau sphūrjamānān
Instrumentalsphūrjamānena sphūrjamānābhyām sphūrjamānaiḥ sphūrjamānebhiḥ
Dativesphūrjamānāya sphūrjamānābhyām sphūrjamānebhyaḥ
Ablativesphūrjamānāt sphūrjamānābhyām sphūrjamānebhyaḥ
Genitivesphūrjamānasya sphūrjamānayoḥ sphūrjamānānām
Locativesphūrjamāne sphūrjamānayoḥ sphūrjamāneṣu

Compound sphūrjamāna -

Adverb -sphūrjamānam -sphūrjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria