Declension table of ?sphūrgya

Deva

NeuterSingularDualPlural
Nominativesphūrgyam sphūrgye sphūrgyāṇi
Vocativesphūrgya sphūrgye sphūrgyāṇi
Accusativesphūrgyam sphūrgye sphūrgyāṇi
Instrumentalsphūrgyeṇa sphūrgyābhyām sphūrgyaiḥ
Dativesphūrgyāya sphūrgyābhyām sphūrgyebhyaḥ
Ablativesphūrgyāt sphūrgyābhyām sphūrgyebhyaḥ
Genitivesphūrgyasya sphūrgyayoḥ sphūrgyāṇām
Locativesphūrgye sphūrgyayoḥ sphūrgyeṣu

Compound sphūrgya -

Adverb -sphūrgyam -sphūrgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria