Declension table of ?sphūrgya

Deva

MasculineSingularDualPlural
Nominativesphūrgyaḥ sphūrgyau sphūrgyāḥ
Vocativesphūrgya sphūrgyau sphūrgyāḥ
Accusativesphūrgyam sphūrgyau sphūrgyān
Instrumentalsphūrgyeṇa sphūrgyābhyām sphūrgyaiḥ sphūrgyebhiḥ
Dativesphūrgyāya sphūrgyābhyām sphūrgyebhyaḥ
Ablativesphūrgyāt sphūrgyābhyām sphūrgyebhyaḥ
Genitivesphūrgyasya sphūrgyayoḥ sphūrgyāṇām
Locativesphūrgye sphūrgyayoḥ sphūrgyeṣu

Compound sphūrgya -

Adverb -sphūrgyam -sphūrgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria