Declension table of ?sphulyamāna

Deva

NeuterSingularDualPlural
Nominativesphulyamānam sphulyamāne sphulyamānāni
Vocativesphulyamāna sphulyamāne sphulyamānāni
Accusativesphulyamānam sphulyamāne sphulyamānāni
Instrumentalsphulyamānena sphulyamānābhyām sphulyamānaiḥ
Dativesphulyamānāya sphulyamānābhyām sphulyamānebhyaḥ
Ablativesphulyamānāt sphulyamānābhyām sphulyamānebhyaḥ
Genitivesphulyamānasya sphulyamānayoḥ sphulyamānānām
Locativesphulyamāne sphulyamānayoḥ sphulyamāneṣu

Compound sphulyamāna -

Adverb -sphulyamānam -sphulyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria