Declension table of ?sphultavatī

Deva

FeminineSingularDualPlural
Nominativesphultavatī sphultavatyau sphultavatyaḥ
Vocativesphultavati sphultavatyau sphultavatyaḥ
Accusativesphultavatīm sphultavatyau sphultavatīḥ
Instrumentalsphultavatyā sphultavatībhyām sphultavatībhiḥ
Dativesphultavatyai sphultavatībhyām sphultavatībhyaḥ
Ablativesphultavatyāḥ sphultavatībhyām sphultavatībhyaḥ
Genitivesphultavatyāḥ sphultavatyoḥ sphultavatīnām
Locativesphultavatyām sphultavatyoḥ sphultavatīṣu

Compound sphultavati - sphultavatī -

Adverb -sphultavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria