Declension table of ?sphultavat

Deva

NeuterSingularDualPlural
Nominativesphultavat sphultavantī sphultavatī sphultavanti
Vocativesphultavat sphultavantī sphultavatī sphultavanti
Accusativesphultavat sphultavantī sphultavatī sphultavanti
Instrumentalsphultavatā sphultavadbhyām sphultavadbhiḥ
Dativesphultavate sphultavadbhyām sphultavadbhyaḥ
Ablativesphultavataḥ sphultavadbhyām sphultavadbhyaḥ
Genitivesphultavataḥ sphultavatoḥ sphultavatām
Locativesphultavati sphultavatoḥ sphultavatsu

Adverb -sphultavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria