Declension table of ?sphulta

Deva

MasculineSingularDualPlural
Nominativesphultaḥ sphultau sphultāḥ
Vocativesphulta sphultau sphultāḥ
Accusativesphultam sphultau sphultān
Instrumentalsphultena sphultābhyām sphultaiḥ sphultebhiḥ
Dativesphultāya sphultābhyām sphultebhyaḥ
Ablativesphultāt sphultābhyām sphultebhyaḥ
Genitivesphultasya sphultayoḥ sphultānām
Locativesphulte sphultayoḥ sphulteṣu

Compound sphulta -

Adverb -sphultam -sphultāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria