Declension table of ?sphulamāna

Deva

NeuterSingularDualPlural
Nominativesphulamānam sphulamāne sphulamānāni
Vocativesphulamāna sphulamāne sphulamānāni
Accusativesphulamānam sphulamāne sphulamānāni
Instrumentalsphulamānena sphulamānābhyām sphulamānaiḥ
Dativesphulamānāya sphulamānābhyām sphulamānebhyaḥ
Ablativesphulamānāt sphulamānābhyām sphulamānebhyaḥ
Genitivesphulamānasya sphulamānayoḥ sphulamānānām
Locativesphulamāne sphulamānayoḥ sphulamāneṣu

Compound sphulamāna -

Adverb -sphulamānam -sphulamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria