Declension table of ?sphulamāna

Deva

MasculineSingularDualPlural
Nominativesphulamānaḥ sphulamānau sphulamānāḥ
Vocativesphulamāna sphulamānau sphulamānāḥ
Accusativesphulamānam sphulamānau sphulamānān
Instrumentalsphulamānena sphulamānābhyām sphulamānaiḥ sphulamānebhiḥ
Dativesphulamānāya sphulamānābhyām sphulamānebhyaḥ
Ablativesphulamānāt sphulamānābhyām sphulamānebhyaḥ
Genitivesphulamānasya sphulamānayoḥ sphulamānānām
Locativesphulamāne sphulamānayoḥ sphulamāneṣu

Compound sphulamāna -

Adverb -sphulamānam -sphulamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria