Declension table of ?spholitavya

Deva

NeuterSingularDualPlural
Nominativespholitavyam spholitavye spholitavyāni
Vocativespholitavya spholitavye spholitavyāni
Accusativespholitavyam spholitavye spholitavyāni
Instrumentalspholitavyena spholitavyābhyām spholitavyaiḥ
Dativespholitavyāya spholitavyābhyām spholitavyebhyaḥ
Ablativespholitavyāt spholitavyābhyām spholitavyebhyaḥ
Genitivespholitavyasya spholitavyayoḥ spholitavyānām
Locativespholitavye spholitavyayoḥ spholitavyeṣu

Compound spholitavya -

Adverb -spholitavyam -spholitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria