Declension table of ?spholiṣyantī

Deva

FeminineSingularDualPlural
Nominativespholiṣyantī spholiṣyantyau spholiṣyantyaḥ
Vocativespholiṣyanti spholiṣyantyau spholiṣyantyaḥ
Accusativespholiṣyantīm spholiṣyantyau spholiṣyantīḥ
Instrumentalspholiṣyantyā spholiṣyantībhyām spholiṣyantībhiḥ
Dativespholiṣyantyai spholiṣyantībhyām spholiṣyantībhyaḥ
Ablativespholiṣyantyāḥ spholiṣyantībhyām spholiṣyantībhyaḥ
Genitivespholiṣyantyāḥ spholiṣyantyoḥ spholiṣyantīnām
Locativespholiṣyantyām spholiṣyantyoḥ spholiṣyantīṣu

Compound spholiṣyanti - spholiṣyantī -

Adverb -spholiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria