Declension table of ?spholiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativespholiṣyamāṇaḥ spholiṣyamāṇau spholiṣyamāṇāḥ
Vocativespholiṣyamāṇa spholiṣyamāṇau spholiṣyamāṇāḥ
Accusativespholiṣyamāṇam spholiṣyamāṇau spholiṣyamāṇān
Instrumentalspholiṣyamāṇena spholiṣyamāṇābhyām spholiṣyamāṇaiḥ spholiṣyamāṇebhiḥ
Dativespholiṣyamāṇāya spholiṣyamāṇābhyām spholiṣyamāṇebhyaḥ
Ablativespholiṣyamāṇāt spholiṣyamāṇābhyām spholiṣyamāṇebhyaḥ
Genitivespholiṣyamāṇasya spholiṣyamāṇayoḥ spholiṣyamāṇānām
Locativespholiṣyamāṇe spholiṣyamāṇayoḥ spholiṣyamāṇeṣu

Compound spholiṣyamāṇa -

Adverb -spholiṣyamāṇam -spholiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria