Declension table of ?spholanīya

Deva

MasculineSingularDualPlural
Nominativespholanīyaḥ spholanīyau spholanīyāḥ
Vocativespholanīya spholanīyau spholanīyāḥ
Accusativespholanīyam spholanīyau spholanīyān
Instrumentalspholanīyena spholanīyābhyām spholanīyaiḥ spholanīyebhiḥ
Dativespholanīyāya spholanīyābhyām spholanīyebhyaḥ
Ablativespholanīyāt spholanīyābhyām spholanīyebhyaḥ
Genitivespholanīyasya spholanīyayoḥ spholanīyānām
Locativespholanīye spholanīyayoḥ spholanīyeṣu

Compound spholanīya -

Adverb -spholanīyam -spholanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria