Declension table of ?sphoṭitavat

Deva

MasculineSingularDualPlural
Nominativesphoṭitavān sphoṭitavantau sphoṭitavantaḥ
Vocativesphoṭitavan sphoṭitavantau sphoṭitavantaḥ
Accusativesphoṭitavantam sphoṭitavantau sphoṭitavataḥ
Instrumentalsphoṭitavatā sphoṭitavadbhyām sphoṭitavadbhiḥ
Dativesphoṭitavate sphoṭitavadbhyām sphoṭitavadbhyaḥ
Ablativesphoṭitavataḥ sphoṭitavadbhyām sphoṭitavadbhyaḥ
Genitivesphoṭitavataḥ sphoṭitavatoḥ sphoṭitavatām
Locativesphoṭitavati sphoṭitavatoḥ sphoṭitavatsu

Compound sphoṭitavat -

Adverb -sphoṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria