सुबन्तावली ?स्फटिकस्कम्भ

Roma

पुमान्एकद्विबहु
प्रथमास्फटिकस्कम्भः स्फटिकस्कम्भौ स्फटिकस्कम्भाः
सम्बोधनम्स्फटिकस्कम्भ स्फटिकस्कम्भौ स्फटिकस्कम्भाः
द्वितीयास्फटिकस्कम्भम् स्फटिकस्कम्भौ स्फटिकस्कम्भान्
तृतीयास्फटिकस्कम्भेन स्फटिकस्कम्भाभ्याम् स्फटिकस्कम्भैः स्फटिकस्कम्भेभिः
चतुर्थीस्फटिकस्कम्भाय स्फटिकस्कम्भाभ्याम् स्फटिकस्कम्भेभ्यः
पञ्चमीस्फटिकस्कम्भात् स्फटिकस्कम्भाभ्याम् स्फटिकस्कम्भेभ्यः
षष्ठीस्फटिकस्कम्भस्य स्फटिकस्कम्भयोः स्फटिकस्कम्भानाम्
सप्तमीस्फटिकस्कम्भे स्फटिकस्कम्भयोः स्फटिकस्कम्भेषु

समास स्फटिकस्कम्भ

अव्यय ॰स्फटिकस्कम्भम् ॰स्फटिकस्कम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria