Declension table of ?sparśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesparśayiṣyamāṇam sparśayiṣyamāṇe sparśayiṣyamāṇāni
Vocativesparśayiṣyamāṇa sparśayiṣyamāṇe sparśayiṣyamāṇāni
Accusativesparśayiṣyamāṇam sparśayiṣyamāṇe sparśayiṣyamāṇāni
Instrumentalsparśayiṣyamāṇena sparśayiṣyamāṇābhyām sparśayiṣyamāṇaiḥ
Dativesparśayiṣyamāṇāya sparśayiṣyamāṇābhyām sparśayiṣyamāṇebhyaḥ
Ablativesparśayiṣyamāṇāt sparśayiṣyamāṇābhyām sparśayiṣyamāṇebhyaḥ
Genitivesparśayiṣyamāṇasya sparśayiṣyamāṇayoḥ sparśayiṣyamāṇānām
Locativesparśayiṣyamāṇe sparśayiṣyamāṇayoḥ sparśayiṣyamāṇeṣu

Compound sparśayiṣyamāṇa -

Adverb -sparśayiṣyamāṇam -sparśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria