सुबन्तावली ?स्पर्शयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्पर्शयिष्यमाणः स्पर्शयिष्यमाणौ स्पर्शयिष्यमाणाः
सम्बोधनम्स्पर्शयिष्यमाण स्पर्शयिष्यमाणौ स्पर्शयिष्यमाणाः
द्वितीयास्पर्शयिष्यमाणम् स्पर्शयिष्यमाणौ स्पर्शयिष्यमाणान्
तृतीयास्पर्शयिष्यमाणेन स्पर्शयिष्यमाणाभ्याम् स्पर्शयिष्यमाणैः स्पर्शयिष्यमाणेभिः
चतुर्थीस्पर्शयिष्यमाणाय स्पर्शयिष्यमाणाभ्याम् स्पर्शयिष्यमाणेभ्यः
पञ्चमीस्पर्शयिष्यमाणात् स्पर्शयिष्यमाणाभ्याम् स्पर्शयिष्यमाणेभ्यः
षष्ठीस्पर्शयिष्यमाणस्य स्पर्शयिष्यमाणयोः स्पर्शयिष्यमाणानाम्
सप्तमीस्पर्शयिष्यमाणे स्पर्शयिष्यमाणयोः स्पर्शयिष्यमाणेषु

समास स्पर्शयिष्यमाण

अव्यय ॰स्पर्शयिष्यमाणम् ॰स्पर्शयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria