सुबन्तावली ?स्पर्शनक

Roma

नपुंसकम्एकद्विबहु
प्रथमास्पर्शनकम् स्पर्शनके स्पर्शनकानि
सम्बोधनम्स्पर्शनक स्पर्शनके स्पर्शनकानि
द्वितीयास्पर्शनकम् स्पर्शनके स्पर्शनकानि
तृतीयास्पर्शनकेन स्पर्शनकाभ्याम् स्पर्शनकैः
चतुर्थीस्पर्शनकाय स्पर्शनकाभ्याम् स्पर्शनकेभ्यः
पञ्चमीस्पर्शनकात् स्पर्शनकाभ्याम् स्पर्शनकेभ्यः
षष्ठीस्पर्शनकस्य स्पर्शनकयोः स्पर्शनकानाम्
सप्तमीस्पर्शनके स्पर्शनकयोः स्पर्शनकेषु

समास स्पर्शनक

अव्यय ॰स्पर्शनकम् ॰स्पर्शनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria