सुबन्तावली ?स्पर्शलज्जा

Roma

स्त्रीएकद्विबहु
प्रथमास्पर्शलज्जा स्पर्शलज्जे स्पर्शलज्जाः
सम्बोधनम्स्पर्शलज्जे स्पर्शलज्जे स्पर्शलज्जाः
द्वितीयास्पर्शलज्जाम् स्पर्शलज्जे स्पर्शलज्जाः
तृतीयास्पर्शलज्जया स्पर्शलज्जाभ्याम् स्पर्शलज्जाभिः
चतुर्थीस्पर्शलज्जायै स्पर्शलज्जाभ्याम् स्पर्शलज्जाभ्यः
पञ्चमीस्पर्शलज्जायाः स्पर्शलज्जाभ्याम् स्पर्शलज्जाभ्यः
षष्ठीस्पर्शलज्जायाः स्पर्शलज्जयोः स्पर्शलज्जानाम्
सप्तमीस्पर्शलज्जायाम् स्पर्शलज्जयोः स्पर्शलज्जासु

अव्यय ॰स्पर्शलज्जम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria