Declension table of ?sparṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesparṣyamāṇā sparṣyamāṇe sparṣyamāṇāḥ
Vocativesparṣyamāṇe sparṣyamāṇe sparṣyamāṇāḥ
Accusativesparṣyamāṇām sparṣyamāṇe sparṣyamāṇāḥ
Instrumentalsparṣyamāṇayā sparṣyamāṇābhyām sparṣyamāṇābhiḥ
Dativesparṣyamāṇāyai sparṣyamāṇābhyām sparṣyamāṇābhyaḥ
Ablativesparṣyamāṇāyāḥ sparṣyamāṇābhyām sparṣyamāṇābhyaḥ
Genitivesparṣyamāṇāyāḥ sparṣyamāṇayoḥ sparṣyamāṇānām
Locativesparṣyamāṇāyām sparṣyamāṇayoḥ sparṣyamāṇāsu

Adverb -sparṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria