Declension table of ?sparṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesparṣyamāṇaḥ sparṣyamāṇau sparṣyamāṇāḥ
Vocativesparṣyamāṇa sparṣyamāṇau sparṣyamāṇāḥ
Accusativesparṣyamāṇam sparṣyamāṇau sparṣyamāṇān
Instrumentalsparṣyamāṇena sparṣyamāṇābhyām sparṣyamāṇaiḥ sparṣyamāṇebhiḥ
Dativesparṣyamāṇāya sparṣyamāṇābhyām sparṣyamāṇebhyaḥ
Ablativesparṣyamāṇāt sparṣyamāṇābhyām sparṣyamāṇebhyaḥ
Genitivesparṣyamāṇasya sparṣyamāṇayoḥ sparṣyamāṇānām
Locativesparṣyamāṇe sparṣyamāṇayoḥ sparṣyamāṇeṣu

Compound sparṣyamāṇa -

Adverb -sparṣyamāṇam -sparṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria