Declension table of ?sparṣya

Deva

NeuterSingularDualPlural
Nominativesparṣyam sparṣye sparṣyāṇi
Vocativesparṣya sparṣye sparṣyāṇi
Accusativesparṣyam sparṣye sparṣyāṇi
Instrumentalsparṣyeṇa sparṣyābhyām sparṣyaiḥ
Dativesparṣyāya sparṣyābhyām sparṣyebhyaḥ
Ablativesparṣyāt sparṣyābhyām sparṣyebhyaḥ
Genitivesparṣyasya sparṣyayoḥ sparṣyāṇām
Locativesparṣye sparṣyayoḥ sparṣyeṣu

Compound sparṣya -

Adverb -sparṣyam -sparṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria