Declension table of ?sparṣitavyā

Deva

FeminineSingularDualPlural
Nominativesparṣitavyā sparṣitavye sparṣitavyāḥ
Vocativesparṣitavye sparṣitavye sparṣitavyāḥ
Accusativesparṣitavyām sparṣitavye sparṣitavyāḥ
Instrumentalsparṣitavyayā sparṣitavyābhyām sparṣitavyābhiḥ
Dativesparṣitavyāyai sparṣitavyābhyām sparṣitavyābhyaḥ
Ablativesparṣitavyāyāḥ sparṣitavyābhyām sparṣitavyābhyaḥ
Genitivesparṣitavyāyāḥ sparṣitavyayoḥ sparṣitavyānām
Locativesparṣitavyāyām sparṣitavyayoḥ sparṣitavyāsu

Adverb -sparṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria