Declension table of ?sparṣitavya

Deva

MasculineSingularDualPlural
Nominativesparṣitavyaḥ sparṣitavyau sparṣitavyāḥ
Vocativesparṣitavya sparṣitavyau sparṣitavyāḥ
Accusativesparṣitavyam sparṣitavyau sparṣitavyān
Instrumentalsparṣitavyena sparṣitavyābhyām sparṣitavyaiḥ sparṣitavyebhiḥ
Dativesparṣitavyāya sparṣitavyābhyām sparṣitavyebhyaḥ
Ablativesparṣitavyāt sparṣitavyābhyām sparṣitavyebhyaḥ
Genitivesparṣitavyasya sparṣitavyayoḥ sparṣitavyānām
Locativesparṣitavye sparṣitavyayoḥ sparṣitavyeṣu

Compound sparṣitavya -

Adverb -sparṣitavyam -sparṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria